A 1389-7 Māghamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1389/7
Title: Māghamāhātmya
Dimensions: 26.2 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3141
Remarks:
Reel No. A 1389-7 Inventory No. 97253
Title Māghamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of the month Māgha
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 26.2 x 12.9 cm
Folios 46
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: mā. and guruḥ
Place of Deposit NAK
Accession No. 6/3141
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ namo bhagavate [vā]sudevāya
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato (2) jayam udīrayet 1
sūta uvāca
adhvarāvabhṛtasnāto (!) ṛṣabhiḥ kṛtamaṃgala (!)
pūjito nāgaraiḥ sarvaiḥ svapurān nirgato bahiḥ (3) 1
dilīpobhūbhṛtāṃ śreṣṭo (!) mṛgayārasiko bhṛśaṃ
kautū[ha]lasamāviṣṭo (!) āṣeṭavyūhasaṃvṛtaḥ 2 (!)
upānad gūḍhapā(4)daḥ sa nīloṣṇīṣo harichadī (!)
baddhagodhāṃgulītrāṇo dhanuḥ pāṇiśarīnṛpaḥ 3 (!) (fol. 1v1–4)
«Sub-colophon:»
iti śrīpadmapurāṇe uttarakhaṇḍe (2) māghamāhātmye vasiṣṭhadilīpasaṃvāde rākṣasamokṣaprāptikathanaṃ nāma tṛtīyodhyāyaḥ (fol. 40r1–2)
End
tadevānyonyasaṃraṃbhā tasmin sarasi pā(8)rthiva
tāḥ kanyā brahmacārī ca sarve paiśācyam āgatāḥ 13
piśācyaḥ ⟪sa⟫ sa piśācaś ca krandamānāḥ sudāruṇaṃ
(9)kṣapayanti vipākaṃ taṃ pūrvapāpasya karmaṇaḥ 14
svakāle prabhavaty eva pūrvopāṃtaṃ (!) śubhāśubhaṃ
svachāyam iva du(1)rvāraṃ devānām api– (fol. 46r7–46v1)
Microfilm Details
Reel No. A 1389/7
Date of Filming 24-06-1990
Exposures 50
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fols. 15, 25, *46
Catalogued by JU/MS
Date 30-11-2005
Bibliography