A 1389-7 Māghamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1389/7
Title: Māghamāhātmya
Dimensions: 26.2 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3141
Remarks:


Reel No. A 1389-7 Inventory No. 97253

Title Māghamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of the month Māgha

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.2 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: mā. and guruḥ

Place of Deposit NAK

Accession No. 6/3141

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo bhagavate [vā]sudevāya

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato (2) jayam udīrayet 1

sūta uvāca

adhvarāvabhṛtasnāto (!) ṛṣabhiḥ kṛtamaṃgala (!)

pūjito nāgaraiḥ sarvaiḥ svapurān nirgato bahiḥ (3) 1

dilīpobhūbhṛtāṃ śreṣṭo (!) mṛgayārasiko bhṛśaṃ

kautū[ha]lasamāviṣṭo (!) āṣeṭavyūhasaṃvṛtaḥ 2 (!)

upānad gūḍhapā(4)daḥ sa nīloṣṇīṣo harichadī (!)

baddhagodhāṃgulītrāṇo dhanuḥ pāṇiśarīnṛpaḥ 3 (!) (fol. 1v1–4)

«Sub-colophon:»

iti śrīpadmapurāṇe uttarakhaṇḍe (2) māghamāhātmye vasiṣṭhadilīpasaṃvāde rākṣasamokṣaprāptikathanaṃ nāma tṛtīyodhyāyaḥ (fol. 40r1–2)

End

tadevānyonyasaṃraṃbhā tasmin sarasi pā(8)rthiva

tāḥ kanyā brahmacārī ca sarve paiśācyam āgatāḥ 13

piśācyaḥ ⟪sa⟫ sa piśācaś ca krandamānāḥ sudāruṇaṃ

(9)kṣapayanti vipākaṃ taṃ pūrvapāpasya karmaṇaḥ 14

svakāle prabhavaty eva pūrvopāṃtaṃ (!) śubhāśubhaṃ

svachāyam iva du(1)rvāraṃ devānām api– (fol. 46r7–46v1)

Microfilm Details

Reel No. A 1389/7

Date of Filming 24-06-1990

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fols. 15, 25, *46

Catalogued by JU/MS

Date 30-11-2005

Bibliography